Declension table of kiṃvṛtta

Deva

MasculineSingularDualPlural
Nominativekiṃvṛttaḥ kiṃvṛttau kiṃvṛttāḥ
Vocativekiṃvṛtta kiṃvṛttau kiṃvṛttāḥ
Accusativekiṃvṛttam kiṃvṛttau kiṃvṛttān
Instrumentalkiṃvṛttena kiṃvṛttābhyām kiṃvṛttaiḥ kiṃvṛttebhiḥ
Dativekiṃvṛttāya kiṃvṛttābhyām kiṃvṛttebhyaḥ
Ablativekiṃvṛttāt kiṃvṛttābhyām kiṃvṛttebhyaḥ
Genitivekiṃvṛttasya kiṃvṛttayoḥ kiṃvṛttānām
Locativekiṃvṛtte kiṃvṛttayoḥ kiṃvṛtteṣu

Compound kiṃvṛtta -

Adverb -kiṃvṛttam -kiṃvṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria