Declension table of kimpuruṣavarṣa

Deva

MasculineSingularDualPlural
Nominativekimpuruṣavarṣaḥ kimpuruṣavarṣau kimpuruṣavarṣāḥ
Vocativekimpuruṣavarṣa kimpuruṣavarṣau kimpuruṣavarṣāḥ
Accusativekimpuruṣavarṣam kimpuruṣavarṣau kimpuruṣavarṣān
Instrumentalkimpuruṣavarṣeṇa kimpuruṣavarṣābhyām kimpuruṣavarṣaiḥ kimpuruṣavarṣebhiḥ
Dativekimpuruṣavarṣāya kimpuruṣavarṣābhyām kimpuruṣavarṣebhyaḥ
Ablativekimpuruṣavarṣāt kimpuruṣavarṣābhyām kimpuruṣavarṣebhyaḥ
Genitivekimpuruṣavarṣasya kimpuruṣavarṣayoḥ kimpuruṣavarṣāṇām
Locativekimpuruṣavarṣe kimpuruṣavarṣayoḥ kimpuruṣavarṣeṣu

Compound kimpuruṣavarṣa -

Adverb -kimpuruṣavarṣam -kimpuruṣavarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria