सुबन्तावली ?किन्निमित्त

Roma

पुमान्एकद्विबहु
प्रथमाकिन्निमित्तः किन्निमित्तौ किन्निमित्ताः
सम्बोधनम्किन्निमित्त किन्निमित्तौ किन्निमित्ताः
द्वितीयाकिन्निमित्तम् किन्निमित्तौ किन्निमित्तान्
तृतीयाकिन्निमित्तेन किन्निमित्ताभ्याम् किन्निमित्तैः किन्निमित्तेभिः
चतुर्थीकिन्निमित्ताय किन्निमित्ताभ्याम् किन्निमित्तेभ्यः
पञ्चमीकिन्निमित्तात् किन्निमित्ताभ्याम् किन्निमित्तेभ्यः
षष्ठीकिन्निमित्तस्य किन्निमित्तयोः किन्निमित्तानाम्
सप्तमीकिन्निमित्ते किन्निमित्तयोः किन्निमित्तेषु

समास किन्निमित्त

अव्यय ॰किन्निमित्तम् ॰किन्निमित्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria