सुबन्तावली ?किंलक्षणका

Roma

स्त्रीएकद्विबहु
प्रथमाकिंलक्षणका किंलक्षणके किंलक्षणकाः
सम्बोधनम्किंलक्षणके किंलक्षणके किंलक्षणकाः
द्वितीयाकिंलक्षणकाम् किंलक्षणके किंलक्षणकाः
तृतीयाकिंलक्षणकया किंलक्षणकाभ्याम् किंलक्षणकाभिः
चतुर्थीकिंलक्षणकायै किंलक्षणकाभ्याम् किंलक्षणकाभ्यः
पञ्चमीकिंलक्षणकायाः किंलक्षणकाभ्याम् किंलक्षणकाभ्यः
षष्ठीकिंलक्षणकायाः किंलक्षणकयोः किंलक्षणकानाम्
सप्तमीकिंलक्षणकायाम् किंलक्षणकयोः किंलक्षणकासु

अव्यय ॰किंलक्षणकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria