सुबन्तावली ?किञ्चित्प्राणा

Roma

स्त्रीएकद्विबहु
प्रथमाकिञ्चित्प्राणा किञ्चित्प्राणे किञ्चित्प्राणाः
सम्बोधनम्किञ्चित्प्राणे किञ्चित्प्राणे किञ्चित्प्राणाः
द्वितीयाकिञ्चित्प्राणाम् किञ्चित्प्राणे किञ्चित्प्राणाः
तृतीयाकिञ्चित्प्राणया किञ्चित्प्राणाभ्याम् किञ्चित्प्राणाभिः
चतुर्थीकिञ्चित्प्राणायै किञ्चित्प्राणाभ्याम् किञ्चित्प्राणाभ्यः
पञ्चमीकिञ्चित्प्राणायाः किञ्चित्प्राणाभ्याम् किञ्चित्प्राणाभ्यः
षष्ठीकिञ्चित्प्राणायाः किञ्चित्प्राणयोः किञ्चित्प्राणानाम्
सप्तमीकिञ्चित्प्राणायाम् किञ्चित्प्राणयोः किञ्चित्प्राणासु

अव्यय ॰किञ्चित्प्राणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria