सुबन्तावली किञ्चिच्च्छेषजीवित

Roma

पुमान्एकद्विबहु
प्रथमाकिञ्चिच्च्छेषजीवितः किञ्चिच्च्छेषजीवितौ किञ्चिच्च्छेषजीविताः
सम्बोधनम्किञ्चिच्च्छेषजीवित किञ्चिच्च्छेषजीवितौ किञ्चिच्च्छेषजीविताः
द्वितीयाकिञ्चिच्च्छेषजीवितम् किञ्चिच्च्छेषजीवितौ किञ्चिच्च्छेषजीवितान्
तृतीयाकिञ्चिच्च्छेषजीवितेन किञ्चिच्च्छेषजीविताभ्याम् किञ्चिच्च्छेषजीवितैः किञ्चिच्च्छेषजीवितेभिः
चतुर्थीकिञ्चिच्च्छेषजीविताय किञ्चिच्च्छेषजीविताभ्याम् किञ्चिच्च्छेषजीवितेभ्यः
पञ्चमीकिञ्चिच्च्छेषजीवितात् किञ्चिच्च्छेषजीविताभ्याम् किञ्चिच्च्छेषजीवितेभ्यः
षष्ठीकिञ्चिच्च्छेषजीवितस्य किञ्चिच्च्छेषजीवितयोः किञ्चिच्च्छेषजीवितानाम्
सप्तमीकिञ्चिच्च्छेषजीविते किञ्चिच्च्छेषजीवितयोः किञ्चिच्च्छेषजीवितेषु

समास किञ्चिच्च्छेषजीवित

अव्यय ॰किञ्चिच्च्छेषजीवितम् ॰किञ्चिच्च्छेषजीवितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria