Declension table of ?kiñcicccheṣā

Deva

FeminineSingularDualPlural
Nominativekiñcicccheṣā kiñcicccheṣe kiñcicccheṣāḥ
Vocativekiñcicccheṣe kiñcicccheṣe kiñcicccheṣāḥ
Accusativekiñcicccheṣām kiñcicccheṣe kiñcicccheṣāḥ
Instrumentalkiñcicccheṣayā kiñcicccheṣābhyām kiñcicccheṣābhiḥ
Dativekiñcicccheṣāyai kiñcicccheṣābhyām kiñcicccheṣābhyaḥ
Ablativekiñcicccheṣāyāḥ kiñcicccheṣābhyām kiñcicccheṣābhyaḥ
Genitivekiñcicccheṣāyāḥ kiñcicccheṣayoḥ kiñcicccheṣāṇām
Locativekiñcicccheṣāyām kiñcicccheṣayoḥ kiñcicccheṣāsu

Adverb -kiñcicccheṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria