सुबन्तावली किञ्चिच्च्छेष

Roma

पुमान्एकद्विबहु
प्रथमाकिञ्चिच्च्छेषः किञ्चिच्च्छेषौ किञ्चिच्च्छेषाः
सम्बोधनम्किञ्चिच्च्छेष किञ्चिच्च्छेषौ किञ्चिच्च्छेषाः
द्वितीयाकिञ्चिच्च्छेषम् किञ्चिच्च्छेषौ किञ्चिच्च्छेषान्
तृतीयाकिञ्चिच्च्छेषेण किञ्चिच्च्छेषाभ्याम् किञ्चिच्च्छेषैः किञ्चिच्च्छेषेभिः
चतुर्थीकिञ्चिच्च्छेषाय किञ्चिच्च्छेषाभ्याम् किञ्चिच्च्छेषेभ्यः
पञ्चमीकिञ्चिच्च्छेषात् किञ्चिच्च्छेषाभ्याम् किञ्चिच्च्छेषेभ्यः
षष्ठीकिञ्चिच्च्छेषस्य किञ्चिच्च्छेषयोः किञ्चिच्च्छेषाणाम्
सप्तमीकिञ्चिच्च्छेषे किञ्चिच्च्छेषयोः किञ्चिच्च्छेषेषु

समास किञ्चिच्च्छेष

अव्यय ॰किञ्चिच्च्छेषम् ॰किञ्चिच्च्छेषात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria