Declension table of ?khyātavatī

Deva

FeminineSingularDualPlural
Nominativekhyātavatī khyātavatyau khyātavatyaḥ
Vocativekhyātavati khyātavatyau khyātavatyaḥ
Accusativekhyātavatīm khyātavatyau khyātavatīḥ
Instrumentalkhyātavatyā khyātavatībhyām khyātavatībhiḥ
Dativekhyātavatyai khyātavatībhyām khyātavatībhyaḥ
Ablativekhyātavatyāḥ khyātavatībhyām khyātavatībhyaḥ
Genitivekhyātavatyāḥ khyātavatyoḥ khyātavatīnām
Locativekhyātavatyām khyātavatyoḥ khyātavatīṣu

Compound khyātavati - khyātavatī -

Adverb -khyātavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria