Declension table of ?khyāpayitavya

Deva

NeuterSingularDualPlural
Nominativekhyāpayitavyam khyāpayitavye khyāpayitavyāni
Vocativekhyāpayitavya khyāpayitavye khyāpayitavyāni
Accusativekhyāpayitavyam khyāpayitavye khyāpayitavyāni
Instrumentalkhyāpayitavyena khyāpayitavyābhyām khyāpayitavyaiḥ
Dativekhyāpayitavyāya khyāpayitavyābhyām khyāpayitavyebhyaḥ
Ablativekhyāpayitavyāt khyāpayitavyābhyām khyāpayitavyebhyaḥ
Genitivekhyāpayitavyasya khyāpayitavyayoḥ khyāpayitavyānām
Locativekhyāpayitavye khyāpayitavyayoḥ khyāpayitavyeṣu

Compound khyāpayitavya -

Adverb -khyāpayitavyam -khyāpayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria