सुबन्तावली ?ख्यापयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाख्यापयिष्यमाणः ख्यापयिष्यमाणौ ख्यापयिष्यमाणाः
सम्बोधनम्ख्यापयिष्यमाण ख्यापयिष्यमाणौ ख्यापयिष्यमाणाः
द्वितीयाख्यापयिष्यमाणम् ख्यापयिष्यमाणौ ख्यापयिष्यमाणान्
तृतीयाख्यापयिष्यमाणेन ख्यापयिष्यमाणाभ्याम् ख्यापयिष्यमाणैः ख्यापयिष्यमाणेभिः
चतुर्थीख्यापयिष्यमाणाय ख्यापयिष्यमाणाभ्याम् ख्यापयिष्यमाणेभ्यः
पञ्चमीख्यापयिष्यमाणात् ख्यापयिष्यमाणाभ्याम् ख्यापयिष्यमाणेभ्यः
षष्ठीख्यापयिष्यमाणस्य ख्यापयिष्यमाणयोः ख्यापयिष्यमाणानाम्
सप्तमीख्यापयिष्यमाणे ख्यापयिष्यमाणयोः ख्यापयिष्यमाणेषु

समास ख्यापयिष्यमाण

अव्यय ॰ख्यापयिष्यमाणम् ॰ख्यापयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria