Declension table of ?khutta

Deva

MasculineSingularDualPlural
Nominativekhuttaḥ khuttau khuttāḥ
Vocativekhutta khuttau khuttāḥ
Accusativekhuttam khuttau khuttān
Instrumentalkhuttena khuttābhyām khuttaiḥ khuttebhiḥ
Dativekhuttāya khuttābhyām khuttebhyaḥ
Ablativekhuttāt khuttābhyām khuttebhyaḥ
Genitivekhuttasya khuttayoḥ khuttānām
Locativekhutte khuttayoḥ khutteṣu

Compound khutta -

Adverb -khuttam -khuttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria