Declension table of ?khuryamāṇā

Deva

FeminineSingularDualPlural
Nominativekhuryamāṇā khuryamāṇe khuryamāṇāḥ
Vocativekhuryamāṇe khuryamāṇe khuryamāṇāḥ
Accusativekhuryamāṇām khuryamāṇe khuryamāṇāḥ
Instrumentalkhuryamāṇayā khuryamāṇābhyām khuryamāṇābhiḥ
Dativekhuryamāṇāyai khuryamāṇābhyām khuryamāṇābhyaḥ
Ablativekhuryamāṇāyāḥ khuryamāṇābhyām khuryamāṇābhyaḥ
Genitivekhuryamāṇāyāḥ khuryamāṇayoḥ khuryamāṇānām
Locativekhuryamāṇāyām khuryamāṇayoḥ khuryamāṇāsu

Adverb -khuryamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria