Declension table of ?khurditavat

Deva

MasculineSingularDualPlural
Nominativekhurditavān khurditavantau khurditavantaḥ
Vocativekhurditavan khurditavantau khurditavantaḥ
Accusativekhurditavantam khurditavantau khurditavataḥ
Instrumentalkhurditavatā khurditavadbhyām khurditavadbhiḥ
Dativekhurditavate khurditavadbhyām khurditavadbhyaḥ
Ablativekhurditavataḥ khurditavadbhyām khurditavadbhyaḥ
Genitivekhurditavataḥ khurditavatoḥ khurditavatām
Locativekhurditavati khurditavatoḥ khurditavatsu

Compound khurditavat -

Adverb -khurditavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria