सुबन्तावली ?खुर्दिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाखुर्दिष्यन्ती खुर्दिष्यन्त्यौ खुर्दिष्यन्त्यः
सम्बोधनम्खुर्दिष्यन्ति खुर्दिष्यन्त्यौ खुर्दिष्यन्त्यः
द्वितीयाखुर्दिष्यन्तीम् खुर्दिष्यन्त्यौ खुर्दिष्यन्तीः
तृतीयाखुर्दिष्यन्त्या खुर्दिष्यन्तीभ्याम् खुर्दिष्यन्तीभिः
चतुर्थीखुर्दिष्यन्त्यै खुर्दिष्यन्तीभ्याम् खुर्दिष्यन्तीभ्यः
पञ्चमीखुर्दिष्यन्त्याः खुर्दिष्यन्तीभ्याम् खुर्दिष्यन्तीभ्यः
षष्ठीखुर्दिष्यन्त्याः खुर्दिष्यन्त्योः खुर्दिष्यन्तीनाम्
सप्तमीखुर्दिष्यन्त्याम् खुर्दिष्यन्त्योः खुर्दिष्यन्तीषु

समास खुर्दिष्यन्ति खुर्दिष्यन्ती

अव्यय ॰खुर्दिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria