Declension table of ?khurdiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekhurdiṣyamāṇā khurdiṣyamāṇe khurdiṣyamāṇāḥ
Vocativekhurdiṣyamāṇe khurdiṣyamāṇe khurdiṣyamāṇāḥ
Accusativekhurdiṣyamāṇām khurdiṣyamāṇe khurdiṣyamāṇāḥ
Instrumentalkhurdiṣyamāṇayā khurdiṣyamāṇābhyām khurdiṣyamāṇābhiḥ
Dativekhurdiṣyamāṇāyai khurdiṣyamāṇābhyām khurdiṣyamāṇābhyaḥ
Ablativekhurdiṣyamāṇāyāḥ khurdiṣyamāṇābhyām khurdiṣyamāṇābhyaḥ
Genitivekhurdiṣyamāṇāyāḥ khurdiṣyamāṇayoḥ khurdiṣyamāṇānām
Locativekhurdiṣyamāṇāyām khurdiṣyamāṇayoḥ khurdiṣyamāṇāsu

Adverb -khurdiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria