सुबन्तावली ?खुरणस्

Roma

नपुंसकम्एकद्विबहु
प्रथमाखुरणः खुरणसी खुरणांसि
सम्बोधनम्खुरणः खुरणसी खुरणांसि
द्वितीयाखुरणः खुरणसी खुरणांसि
तृतीयाखुरणसा खुरणोभ्याम् खुरणोभिः
चतुर्थीखुरणसे खुरणोभ्याम् खुरणोभ्यः
पञ्चमीखुरणसः खुरणोभ्याम् खुरणोभ्यः
षष्ठीखुरणसः खुरणसोः खुरणसाम्
सप्तमीखुरणसि खुरणसोः खुरणःसु

समास खुरणस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria