Declension table of ?khuktavat

Deva

MasculineSingularDualPlural
Nominativekhuktavān khuktavantau khuktavantaḥ
Vocativekhuktavan khuktavantau khuktavantaḥ
Accusativekhuktavantam khuktavantau khuktavataḥ
Instrumentalkhuktavatā khuktavadbhyām khuktavadbhiḥ
Dativekhuktavate khuktavadbhyām khuktavadbhyaḥ
Ablativekhuktavataḥ khuktavadbhyām khuktavadbhyaḥ
Genitivekhuktavataḥ khuktavatoḥ khuktavatām
Locativekhuktavati khuktavatoḥ khuktavatsu

Compound khuktavat -

Adverb -khuktavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria