Declension table of ?khuṇḍitavya

Deva

MasculineSingularDualPlural
Nominativekhuṇḍitavyaḥ khuṇḍitavyau khuṇḍitavyāḥ
Vocativekhuṇḍitavya khuṇḍitavyau khuṇḍitavyāḥ
Accusativekhuṇḍitavyam khuṇḍitavyau khuṇḍitavyān
Instrumentalkhuṇḍitavyena khuṇḍitavyābhyām khuṇḍitavyaiḥ khuṇḍitavyebhiḥ
Dativekhuṇḍitavyāya khuṇḍitavyābhyām khuṇḍitavyebhyaḥ
Ablativekhuṇḍitavyāt khuṇḍitavyābhyām khuṇḍitavyebhyaḥ
Genitivekhuṇḍitavyasya khuṇḍitavyayoḥ khuṇḍitavyānām
Locativekhuṇḍitavye khuṇḍitavyayoḥ khuṇḍitavyeṣu

Compound khuṇḍitavya -

Adverb -khuṇḍitavyam -khuṇḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria