Declension table of ?khuṇḍitavatī

Deva

FeminineSingularDualPlural
Nominativekhuṇḍitavatī khuṇḍitavatyau khuṇḍitavatyaḥ
Vocativekhuṇḍitavati khuṇḍitavatyau khuṇḍitavatyaḥ
Accusativekhuṇḍitavatīm khuṇḍitavatyau khuṇḍitavatīḥ
Instrumentalkhuṇḍitavatyā khuṇḍitavatībhyām khuṇḍitavatībhiḥ
Dativekhuṇḍitavatyai khuṇḍitavatībhyām khuṇḍitavatībhyaḥ
Ablativekhuṇḍitavatyāḥ khuṇḍitavatībhyām khuṇḍitavatībhyaḥ
Genitivekhuṇḍitavatyāḥ khuṇḍitavatyoḥ khuṇḍitavatīnām
Locativekhuṇḍitavatyām khuṇḍitavatyoḥ khuṇḍitavatīṣu

Compound khuṇḍitavati - khuṇḍitavatī -

Adverb -khuṇḍitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria