Declension table of ?khuṇḍita

Deva

NeuterSingularDualPlural
Nominativekhuṇḍitam khuṇḍite khuṇḍitāni
Vocativekhuṇḍita khuṇḍite khuṇḍitāni
Accusativekhuṇḍitam khuṇḍite khuṇḍitāni
Instrumentalkhuṇḍitena khuṇḍitābhyām khuṇḍitaiḥ
Dativekhuṇḍitāya khuṇḍitābhyām khuṇḍitebhyaḥ
Ablativekhuṇḍitāt khuṇḍitābhyām khuṇḍitebhyaḥ
Genitivekhuṇḍitasya khuṇḍitayoḥ khuṇḍitānām
Locativekhuṇḍite khuṇḍitayoḥ khuṇḍiteṣu

Compound khuṇḍita -

Adverb -khuṇḍitam -khuṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria