Declension table of ?khuṇḍiṣyantī

Deva

FeminineSingularDualPlural
Nominativekhuṇḍiṣyantī khuṇḍiṣyantyau khuṇḍiṣyantyaḥ
Vocativekhuṇḍiṣyanti khuṇḍiṣyantyau khuṇḍiṣyantyaḥ
Accusativekhuṇḍiṣyantīm khuṇḍiṣyantyau khuṇḍiṣyantīḥ
Instrumentalkhuṇḍiṣyantyā khuṇḍiṣyantībhyām khuṇḍiṣyantībhiḥ
Dativekhuṇḍiṣyantyai khuṇḍiṣyantībhyām khuṇḍiṣyantībhyaḥ
Ablativekhuṇḍiṣyantyāḥ khuṇḍiṣyantībhyām khuṇḍiṣyantībhyaḥ
Genitivekhuṇḍiṣyantyāḥ khuṇḍiṣyantyoḥ khuṇḍiṣyantīnām
Locativekhuṇḍiṣyantyām khuṇḍiṣyantyoḥ khuṇḍiṣyantīṣu

Compound khuṇḍiṣyanti - khuṇḍiṣyantī -

Adverb -khuṇḍiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria