Declension table of ?khuṇḍiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekhuṇḍiṣyamāṇā khuṇḍiṣyamāṇe khuṇḍiṣyamāṇāḥ
Vocativekhuṇḍiṣyamāṇe khuṇḍiṣyamāṇe khuṇḍiṣyamāṇāḥ
Accusativekhuṇḍiṣyamāṇām khuṇḍiṣyamāṇe khuṇḍiṣyamāṇāḥ
Instrumentalkhuṇḍiṣyamāṇayā khuṇḍiṣyamāṇābhyām khuṇḍiṣyamāṇābhiḥ
Dativekhuṇḍiṣyamāṇāyai khuṇḍiṣyamāṇābhyām khuṇḍiṣyamāṇābhyaḥ
Ablativekhuṇḍiṣyamāṇāyāḥ khuṇḍiṣyamāṇābhyām khuṇḍiṣyamāṇābhyaḥ
Genitivekhuṇḍiṣyamāṇāyāḥ khuṇḍiṣyamāṇayoḥ khuṇḍiṣyamāṇānām
Locativekhuṇḍiṣyamāṇāyām khuṇḍiṣyamāṇayoḥ khuṇḍiṣyamāṇāsu

Adverb -khuṇḍiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria