Declension table of ?khuṇḍiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekhuṇḍiṣyamāṇam khuṇḍiṣyamāṇe khuṇḍiṣyamāṇāni
Vocativekhuṇḍiṣyamāṇa khuṇḍiṣyamāṇe khuṇḍiṣyamāṇāni
Accusativekhuṇḍiṣyamāṇam khuṇḍiṣyamāṇe khuṇḍiṣyamāṇāni
Instrumentalkhuṇḍiṣyamāṇena khuṇḍiṣyamāṇābhyām khuṇḍiṣyamāṇaiḥ
Dativekhuṇḍiṣyamāṇāya khuṇḍiṣyamāṇābhyām khuṇḍiṣyamāṇebhyaḥ
Ablativekhuṇḍiṣyamāṇāt khuṇḍiṣyamāṇābhyām khuṇḍiṣyamāṇebhyaḥ
Genitivekhuṇḍiṣyamāṇasya khuṇḍiṣyamāṇayoḥ khuṇḍiṣyamāṇānām
Locativekhuṇḍiṣyamāṇe khuṇḍiṣyamāṇayoḥ khuṇḍiṣyamāṇeṣu

Compound khuṇḍiṣyamāṇa -

Adverb -khuṇḍiṣyamāṇam -khuṇḍiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria