Declension table of ?khuṇḍayitavya

Deva

MasculineSingularDualPlural
Nominativekhuṇḍayitavyaḥ khuṇḍayitavyau khuṇḍayitavyāḥ
Vocativekhuṇḍayitavya khuṇḍayitavyau khuṇḍayitavyāḥ
Accusativekhuṇḍayitavyam khuṇḍayitavyau khuṇḍayitavyān
Instrumentalkhuṇḍayitavyena khuṇḍayitavyābhyām khuṇḍayitavyaiḥ khuṇḍayitavyebhiḥ
Dativekhuṇḍayitavyāya khuṇḍayitavyābhyām khuṇḍayitavyebhyaḥ
Ablativekhuṇḍayitavyāt khuṇḍayitavyābhyām khuṇḍayitavyebhyaḥ
Genitivekhuṇḍayitavyasya khuṇḍayitavyayoḥ khuṇḍayitavyānām
Locativekhuṇḍayitavye khuṇḍayitavyayoḥ khuṇḍayitavyeṣu

Compound khuṇḍayitavya -

Adverb -khuṇḍayitavyam -khuṇḍayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria