Declension table of ?khuṇḍayiṣyat

Deva

MasculineSingularDualPlural
Nominativekhuṇḍayiṣyan khuṇḍayiṣyantau khuṇḍayiṣyantaḥ
Vocativekhuṇḍayiṣyan khuṇḍayiṣyantau khuṇḍayiṣyantaḥ
Accusativekhuṇḍayiṣyantam khuṇḍayiṣyantau khuṇḍayiṣyataḥ
Instrumentalkhuṇḍayiṣyatā khuṇḍayiṣyadbhyām khuṇḍayiṣyadbhiḥ
Dativekhuṇḍayiṣyate khuṇḍayiṣyadbhyām khuṇḍayiṣyadbhyaḥ
Ablativekhuṇḍayiṣyataḥ khuṇḍayiṣyadbhyām khuṇḍayiṣyadbhyaḥ
Genitivekhuṇḍayiṣyataḥ khuṇḍayiṣyatoḥ khuṇḍayiṣyatām
Locativekhuṇḍayiṣyati khuṇḍayiṣyatoḥ khuṇḍayiṣyatsu

Compound khuṇḍayiṣyat -

Adverb -khuṇḍayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria