सुबन्तावली ?खुण्डयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाखुण्डयिष्यन्ती खुण्डयिष्यन्त्यौ खुण्डयिष्यन्त्यः
सम्बोधनम्खुण्डयिष्यन्ति खुण्डयिष्यन्त्यौ खुण्डयिष्यन्त्यः
द्वितीयाखुण्डयिष्यन्तीम् खुण्डयिष्यन्त्यौ खुण्डयिष्यन्तीः
तृतीयाखुण्डयिष्यन्त्या खुण्डयिष्यन्तीभ्याम् खुण्डयिष्यन्तीभिः
चतुर्थीखुण्डयिष्यन्त्यै खुण्डयिष्यन्तीभ्याम् खुण्डयिष्यन्तीभ्यः
पञ्चमीखुण्डयिष्यन्त्याः खुण्डयिष्यन्तीभ्याम् खुण्डयिष्यन्तीभ्यः
षष्ठीखुण्डयिष्यन्त्याः खुण्डयिष्यन्त्योः खुण्डयिष्यन्तीनाम्
सप्तमीखुण्डयिष्यन्त्याम् खुण्डयिष्यन्त्योः खुण्डयिष्यन्तीषु

समास खुण्डयिष्यन्ति खुण्डयिष्यन्ती

अव्यय ॰खुण्डयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria