Declension table of ?khoryamāṇa

Deva

MasculineSingularDualPlural
Nominativekhoryamāṇaḥ khoryamāṇau khoryamāṇāḥ
Vocativekhoryamāṇa khoryamāṇau khoryamāṇāḥ
Accusativekhoryamāṇam khoryamāṇau khoryamāṇān
Instrumentalkhoryamāṇena khoryamāṇābhyām khoryamāṇaiḥ khoryamāṇebhiḥ
Dativekhoryamāṇāya khoryamāṇābhyām khoryamāṇebhyaḥ
Ablativekhoryamāṇāt khoryamāṇābhyām khoryamāṇebhyaḥ
Genitivekhoryamāṇasya khoryamāṇayoḥ khoryamāṇānām
Locativekhoryamāṇe khoryamāṇayoḥ khoryamāṇeṣu

Compound khoryamāṇa -

Adverb -khoryamāṇam -khoryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria