Declension table of ?khoriṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekhoriṣyamāṇā khoriṣyamāṇe khoriṣyamāṇāḥ
Vocativekhoriṣyamāṇe khoriṣyamāṇe khoriṣyamāṇāḥ
Accusativekhoriṣyamāṇām khoriṣyamāṇe khoriṣyamāṇāḥ
Instrumentalkhoriṣyamāṇayā khoriṣyamāṇābhyām khoriṣyamāṇābhiḥ
Dativekhoriṣyamāṇāyai khoriṣyamāṇābhyām khoriṣyamāṇābhyaḥ
Ablativekhoriṣyamāṇāyāḥ khoriṣyamāṇābhyām khoriṣyamāṇābhyaḥ
Genitivekhoriṣyamāṇāyāḥ khoriṣyamāṇayoḥ khoriṣyamāṇānām
Locativekhoriṣyamāṇāyām khoriṣyamāṇayoḥ khoriṣyamāṇāsu

Adverb -khoriṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria