Declension table of ?khoriṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekhoriṣyamāṇaḥ khoriṣyamāṇau khoriṣyamāṇāḥ
Vocativekhoriṣyamāṇa khoriṣyamāṇau khoriṣyamāṇāḥ
Accusativekhoriṣyamāṇam khoriṣyamāṇau khoriṣyamāṇān
Instrumentalkhoriṣyamāṇena khoriṣyamāṇābhyām khoriṣyamāṇaiḥ khoriṣyamāṇebhiḥ
Dativekhoriṣyamāṇāya khoriṣyamāṇābhyām khoriṣyamāṇebhyaḥ
Ablativekhoriṣyamāṇāt khoriṣyamāṇābhyām khoriṣyamāṇebhyaḥ
Genitivekhoriṣyamāṇasya khoriṣyamāṇayoḥ khoriṣyamāṇānām
Locativekhoriṣyamāṇe khoriṣyamāṇayoḥ khoriṣyamāṇeṣu

Compound khoriṣyamāṇa -

Adverb -khoriṣyamāṇam -khoriṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria