Declension table of ?khojitavya

Deva

NeuterSingularDualPlural
Nominativekhojitavyam khojitavye khojitavyāni
Vocativekhojitavya khojitavye khojitavyāni
Accusativekhojitavyam khojitavye khojitavyāni
Instrumentalkhojitavyena khojitavyābhyām khojitavyaiḥ
Dativekhojitavyāya khojitavyābhyām khojitavyebhyaḥ
Ablativekhojitavyāt khojitavyābhyām khojitavyebhyaḥ
Genitivekhojitavyasya khojitavyayoḥ khojitavyānām
Locativekhojitavye khojitavyayoḥ khojitavyeṣu

Compound khojitavya -

Adverb -khojitavyam -khojitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria