Declension table of ?khojiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekhojiṣyamāṇā khojiṣyamāṇe khojiṣyamāṇāḥ
Vocativekhojiṣyamāṇe khojiṣyamāṇe khojiṣyamāṇāḥ
Accusativekhojiṣyamāṇām khojiṣyamāṇe khojiṣyamāṇāḥ
Instrumentalkhojiṣyamāṇayā khojiṣyamāṇābhyām khojiṣyamāṇābhiḥ
Dativekhojiṣyamāṇāyai khojiṣyamāṇābhyām khojiṣyamāṇābhyaḥ
Ablativekhojiṣyamāṇāyāḥ khojiṣyamāṇābhyām khojiṣyamāṇābhyaḥ
Genitivekhojiṣyamāṇāyāḥ khojiṣyamāṇayoḥ khojiṣyamāṇānām
Locativekhojiṣyamāṇāyām khojiṣyamāṇayoḥ khojiṣyamāṇāsu

Adverb -khojiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria