Declension table of ?khojiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekhojiṣyamāṇaḥ khojiṣyamāṇau khojiṣyamāṇāḥ
Vocativekhojiṣyamāṇa khojiṣyamāṇau khojiṣyamāṇāḥ
Accusativekhojiṣyamāṇam khojiṣyamāṇau khojiṣyamāṇān
Instrumentalkhojiṣyamāṇena khojiṣyamāṇābhyām khojiṣyamāṇaiḥ khojiṣyamāṇebhiḥ
Dativekhojiṣyamāṇāya khojiṣyamāṇābhyām khojiṣyamāṇebhyaḥ
Ablativekhojiṣyamāṇāt khojiṣyamāṇābhyām khojiṣyamāṇebhyaḥ
Genitivekhojiṣyamāṇasya khojiṣyamāṇayoḥ khojiṣyamāṇānām
Locativekhojiṣyamāṇe khojiṣyamāṇayoḥ khojiṣyamāṇeṣu

Compound khojiṣyamāṇa -

Adverb -khojiṣyamāṇam -khojiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria