Declension table of ?khoṭitavatī

Deva

FeminineSingularDualPlural
Nominativekhoṭitavatī khoṭitavatyau khoṭitavatyaḥ
Vocativekhoṭitavati khoṭitavatyau khoṭitavatyaḥ
Accusativekhoṭitavatīm khoṭitavatyau khoṭitavatīḥ
Instrumentalkhoṭitavatyā khoṭitavatībhyām khoṭitavatībhiḥ
Dativekhoṭitavatyai khoṭitavatībhyām khoṭitavatībhyaḥ
Ablativekhoṭitavatyāḥ khoṭitavatībhyām khoṭitavatībhyaḥ
Genitivekhoṭitavatyāḥ khoṭitavatyoḥ khoṭitavatīnām
Locativekhoṭitavatyām khoṭitavatyoḥ khoṭitavatīṣu

Compound khoṭitavati - khoṭitavatī -

Adverb -khoṭitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria