Declension table of ?khoṭitavat

Deva

MasculineSingularDualPlural
Nominativekhoṭitavān khoṭitavantau khoṭitavantaḥ
Vocativekhoṭitavan khoṭitavantau khoṭitavantaḥ
Accusativekhoṭitavantam khoṭitavantau khoṭitavataḥ
Instrumentalkhoṭitavatā khoṭitavadbhyām khoṭitavadbhiḥ
Dativekhoṭitavate khoṭitavadbhyām khoṭitavadbhyaḥ
Ablativekhoṭitavataḥ khoṭitavadbhyām khoṭitavadbhyaḥ
Genitivekhoṭitavataḥ khoṭitavatoḥ khoṭitavatām
Locativekhoṭitavati khoṭitavatoḥ khoṭitavatsu

Compound khoṭitavat -

Adverb -khoṭitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria