Declension table of ?khoṭita

Deva

NeuterSingularDualPlural
Nominativekhoṭitam khoṭite khoṭitāni
Vocativekhoṭita khoṭite khoṭitāni
Accusativekhoṭitam khoṭite khoṭitāni
Instrumentalkhoṭitena khoṭitābhyām khoṭitaiḥ
Dativekhoṭitāya khoṭitābhyām khoṭitebhyaḥ
Ablativekhoṭitāt khoṭitābhyām khoṭitebhyaḥ
Genitivekhoṭitasya khoṭitayoḥ khoṭitānām
Locativekhoṭite khoṭitayoḥ khoṭiteṣu

Compound khoṭita -

Adverb -khoṭitam -khoṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria