Declension table of ?khoṭita

Deva

MasculineSingularDualPlural
Nominativekhoṭitaḥ khoṭitau khoṭitāḥ
Vocativekhoṭita khoṭitau khoṭitāḥ
Accusativekhoṭitam khoṭitau khoṭitān
Instrumentalkhoṭitena khoṭitābhyām khoṭitaiḥ khoṭitebhiḥ
Dativekhoṭitāya khoṭitābhyām khoṭitebhyaḥ
Ablativekhoṭitāt khoṭitābhyām khoṭitebhyaḥ
Genitivekhoṭitasya khoṭitayoḥ khoṭitānām
Locativekhoṭite khoṭitayoḥ khoṭiteṣu

Compound khoṭita -

Adverb -khoṭitam -khoṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria