Declension table of ?khoṭiṣyat

Deva

NeuterSingularDualPlural
Nominativekhoṭiṣyat khoṭiṣyantī khoṭiṣyatī khoṭiṣyanti
Vocativekhoṭiṣyat khoṭiṣyantī khoṭiṣyatī khoṭiṣyanti
Accusativekhoṭiṣyat khoṭiṣyantī khoṭiṣyatī khoṭiṣyanti
Instrumentalkhoṭiṣyatā khoṭiṣyadbhyām khoṭiṣyadbhiḥ
Dativekhoṭiṣyate khoṭiṣyadbhyām khoṭiṣyadbhyaḥ
Ablativekhoṭiṣyataḥ khoṭiṣyadbhyām khoṭiṣyadbhyaḥ
Genitivekhoṭiṣyataḥ khoṭiṣyatoḥ khoṭiṣyatām
Locativekhoṭiṣyati khoṭiṣyatoḥ khoṭiṣyatsu

Adverb -khoṭiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria