Declension table of ?khoṭiṣyat

Deva

MasculineSingularDualPlural
Nominativekhoṭiṣyan khoṭiṣyantau khoṭiṣyantaḥ
Vocativekhoṭiṣyan khoṭiṣyantau khoṭiṣyantaḥ
Accusativekhoṭiṣyantam khoṭiṣyantau khoṭiṣyataḥ
Instrumentalkhoṭiṣyatā khoṭiṣyadbhyām khoṭiṣyadbhiḥ
Dativekhoṭiṣyate khoṭiṣyadbhyām khoṭiṣyadbhyaḥ
Ablativekhoṭiṣyataḥ khoṭiṣyadbhyām khoṭiṣyadbhyaḥ
Genitivekhoṭiṣyataḥ khoṭiṣyatoḥ khoṭiṣyatām
Locativekhoṭiṣyati khoṭiṣyatoḥ khoṭiṣyatsu

Compound khoṭiṣyat -

Adverb -khoṭiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria