Declension table of ?khoṭayitavya

Deva

MasculineSingularDualPlural
Nominativekhoṭayitavyaḥ khoṭayitavyau khoṭayitavyāḥ
Vocativekhoṭayitavya khoṭayitavyau khoṭayitavyāḥ
Accusativekhoṭayitavyam khoṭayitavyau khoṭayitavyān
Instrumentalkhoṭayitavyena khoṭayitavyābhyām khoṭayitavyaiḥ khoṭayitavyebhiḥ
Dativekhoṭayitavyāya khoṭayitavyābhyām khoṭayitavyebhyaḥ
Ablativekhoṭayitavyāt khoṭayitavyābhyām khoṭayitavyebhyaḥ
Genitivekhoṭayitavyasya khoṭayitavyayoḥ khoṭayitavyānām
Locativekhoṭayitavye khoṭayitavyayoḥ khoṭayitavyeṣu

Compound khoṭayitavya -

Adverb -khoṭayitavyam -khoṭayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria