सुबन्तावली ?खोटयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाखोटयिष्यन्ती खोटयिष्यन्त्यौ खोटयिष्यन्त्यः
सम्बोधनम्खोटयिष्यन्ति खोटयिष्यन्त्यौ खोटयिष्यन्त्यः
द्वितीयाखोटयिष्यन्तीम् खोटयिष्यन्त्यौ खोटयिष्यन्तीः
तृतीयाखोटयिष्यन्त्या खोटयिष्यन्तीभ्याम् खोटयिष्यन्तीभिः
चतुर्थीखोटयिष्यन्त्यै खोटयिष्यन्तीभ्याम् खोटयिष्यन्तीभ्यः
पञ्चमीखोटयिष्यन्त्याः खोटयिष्यन्तीभ्याम् खोटयिष्यन्तीभ्यः
षष्ठीखोटयिष्यन्त्याः खोटयिष्यन्त्योः खोटयिष्यन्तीनाम्
सप्तमीखोटयिष्यन्त्याम् खोटयिष्यन्त्योः खोटयिष्यन्तीषु

समास खोटयिष्यन्ति खोटयिष्यन्ती

अव्यय ॰खोटयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria