सुबन्तावली ?खोटयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाखोटयिष्यमाणः खोटयिष्यमाणौ खोटयिष्यमाणाः
सम्बोधनम्खोटयिष्यमाण खोटयिष्यमाणौ खोटयिष्यमाणाः
द्वितीयाखोटयिष्यमाणम् खोटयिष्यमाणौ खोटयिष्यमाणान्
तृतीयाखोटयिष्यमाणेन खोटयिष्यमाणाभ्याम् खोटयिष्यमाणैः खोटयिष्यमाणेभिः
चतुर्थीखोटयिष्यमाणाय खोटयिष्यमाणाभ्याम् खोटयिष्यमाणेभ्यः
पञ्चमीखोटयिष्यमाणात् खोटयिष्यमाणाभ्याम् खोटयिष्यमाणेभ्यः
षष्ठीखोटयिष्यमाणस्य खोटयिष्यमाणयोः खोटयिष्यमाणानाम्
सप्तमीखोटयिष्यमाणे खोटयिष्यमाणयोः खोटयिष्यमाणेषु

समास खोटयिष्यमाण

अव्यय ॰खोटयिष्यमाणम् ॰खोटयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria