Declension table of ?khoṭṭavatī

Deva

FeminineSingularDualPlural
Nominativekhoṭṭavatī khoṭṭavatyau khoṭṭavatyaḥ
Vocativekhoṭṭavati khoṭṭavatyau khoṭṭavatyaḥ
Accusativekhoṭṭavatīm khoṭṭavatyau khoṭṭavatīḥ
Instrumentalkhoṭṭavatyā khoṭṭavatībhyām khoṭṭavatībhiḥ
Dativekhoṭṭavatyai khoṭṭavatībhyām khoṭṭavatībhyaḥ
Ablativekhoṭṭavatyāḥ khoṭṭavatībhyām khoṭṭavatībhyaḥ
Genitivekhoṭṭavatyāḥ khoṭṭavatyoḥ khoṭṭavatīnām
Locativekhoṭṭavatyām khoṭṭavatyoḥ khoṭṭavatīṣu

Compound khoṭṭavati - khoṭṭavatī -

Adverb -khoṭṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria