Declension table of ?khoḍiṣyantī

Deva

FeminineSingularDualPlural
Nominativekhoḍiṣyantī khoḍiṣyantyau khoḍiṣyantyaḥ
Vocativekhoḍiṣyanti khoḍiṣyantyau khoḍiṣyantyaḥ
Accusativekhoḍiṣyantīm khoḍiṣyantyau khoḍiṣyantīḥ
Instrumentalkhoḍiṣyantyā khoḍiṣyantībhyām khoḍiṣyantībhiḥ
Dativekhoḍiṣyantyai khoḍiṣyantībhyām khoḍiṣyantībhyaḥ
Ablativekhoḍiṣyantyāḥ khoḍiṣyantībhyām khoḍiṣyantībhyaḥ
Genitivekhoḍiṣyantyāḥ khoḍiṣyantyoḥ khoḍiṣyantīnām
Locativekhoḍiṣyantyām khoḍiṣyantyoḥ khoḍiṣyantīṣu

Compound khoḍiṣyanti - khoḍiṣyantī -

Adverb -khoḍiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria