Declension table of ?khoḍiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekhoḍiṣyamāṇā khoḍiṣyamāṇe khoḍiṣyamāṇāḥ
Vocativekhoḍiṣyamāṇe khoḍiṣyamāṇe khoḍiṣyamāṇāḥ
Accusativekhoḍiṣyamāṇām khoḍiṣyamāṇe khoḍiṣyamāṇāḥ
Instrumentalkhoḍiṣyamāṇayā khoḍiṣyamāṇābhyām khoḍiṣyamāṇābhiḥ
Dativekhoḍiṣyamāṇāyai khoḍiṣyamāṇābhyām khoḍiṣyamāṇābhyaḥ
Ablativekhoḍiṣyamāṇāyāḥ khoḍiṣyamāṇābhyām khoḍiṣyamāṇābhyaḥ
Genitivekhoḍiṣyamāṇāyāḥ khoḍiṣyamāṇayoḥ khoḍiṣyamāṇānām
Locativekhoḍiṣyamāṇāyām khoḍiṣyamāṇayoḥ khoḍiṣyamāṇāsu

Adverb -khoḍiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria