Declension table of ?khinnavatī

Deva

FeminineSingularDualPlural
Nominativekhinnavatī khinnavatyau khinnavatyaḥ
Vocativekhinnavati khinnavatyau khinnavatyaḥ
Accusativekhinnavatīm khinnavatyau khinnavatīḥ
Instrumentalkhinnavatyā khinnavatībhyām khinnavatībhiḥ
Dativekhinnavatyai khinnavatībhyām khinnavatībhyaḥ
Ablativekhinnavatyāḥ khinnavatībhyām khinnavatībhyaḥ
Genitivekhinnavatyāḥ khinnavatyoḥ khinnavatīnām
Locativekhinnavatyām khinnavatyoḥ khinnavatīṣu

Compound khinnavati - khinnavatī -

Adverb -khinnavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria