Declension table of ?khinnavat

Deva

MasculineSingularDualPlural
Nominativekhinnavān khinnavantau khinnavantaḥ
Vocativekhinnavan khinnavantau khinnavantaḥ
Accusativekhinnavantam khinnavantau khinnavataḥ
Instrumentalkhinnavatā khinnavadbhyām khinnavadbhiḥ
Dativekhinnavate khinnavadbhyām khinnavadbhyaḥ
Ablativekhinnavataḥ khinnavadbhyām khinnavadbhyaḥ
Genitivekhinnavataḥ khinnavatoḥ khinnavatām
Locativekhinnavati khinnavatoḥ khinnavatsu

Compound khinnavat -

Adverb -khinnavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria