Declension table of ?khidyat

Deva

MasculineSingularDualPlural
Nominativekhidyan khidyantau khidyantaḥ
Vocativekhidyan khidyantau khidyantaḥ
Accusativekhidyantam khidyantau khidyataḥ
Instrumentalkhidyatā khidyadbhyām khidyadbhiḥ
Dativekhidyate khidyadbhyām khidyadbhyaḥ
Ablativekhidyataḥ khidyadbhyām khidyadbhyaḥ
Genitivekhidyataḥ khidyatoḥ khidyatām
Locativekhidyati khidyatoḥ khidyatsu

Compound khidyat -

Adverb -khidyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria