Declension table of ?khidyantī

Deva

FeminineSingularDualPlural
Nominativekhidyantī khidyantyau khidyantyaḥ
Vocativekhidyanti khidyantyau khidyantyaḥ
Accusativekhidyantīm khidyantyau khidyantīḥ
Instrumentalkhidyantyā khidyantībhyām khidyantībhiḥ
Dativekhidyantyai khidyantībhyām khidyantībhyaḥ
Ablativekhidyantyāḥ khidyantībhyām khidyantībhyaḥ
Genitivekhidyantyāḥ khidyantyoḥ khidyantīnām
Locativekhidyantyām khidyantyoḥ khidyantīṣu

Compound khidyanti - khidyantī -

Adverb -khidyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria