Declension table of ?khidyamāna

Deva

NeuterSingularDualPlural
Nominativekhidyamānam khidyamāne khidyamānāni
Vocativekhidyamāna khidyamāne khidyamānāni
Accusativekhidyamānam khidyamāne khidyamānāni
Instrumentalkhidyamānena khidyamānābhyām khidyamānaiḥ
Dativekhidyamānāya khidyamānābhyām khidyamānebhyaḥ
Ablativekhidyamānāt khidyamānābhyām khidyamānebhyaḥ
Genitivekhidyamānasya khidyamānayoḥ khidyamānānām
Locativekhidyamāne khidyamānayoḥ khidyamāneṣu

Compound khidyamāna -

Adverb -khidyamānam -khidyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria